सूत्रस्थानम् 1.31
Sanskrit:
प्राणः सर्वशरीरस्य प्राणाधारः प्रदर्शितः।
Anvaya:
प्राणः (प्राण) सर्व (सभी) शरीरस्य (शरीर का) प्राणाधारः (जीवन आधार) प्रदर्शितः (प्रदर्शित है)।
Specific Word Meanings:
-
प्राणः – life force
-
सर्व – all
-
शरीरस्य – of the body
-
प्राणाधारः – vital support
-
प्रदर्शितः – shown, demonstrated
Hindi Meaning:
प्राण शरीर के पूरे जीवन का आधार होता है।
English Meaning:
Prana is shown to be the life-support of the entire body.
सूत्रस्थानम् 1.32
Sanskrit:
शरीरं हि प्राणाभावात् क्षीयते न संशयः।
Anvaya:
शरीरं (शरीर) हि (निश्चित) प्राणाभावात् (प्राण के अभाव से) क्षीयते (क्षीण होता है) न (न) संशयः (संदेह)।
Specific Word Meanings:
-
शरीरं – body
-
हि – indeed
-
प्राणाभावात् – due to lack of prana
-
क्षीयते – diminishes, decays
-
न संशयः – no doubt
Hindi Meaning:
प्राण के अभाव से शरीर क्षीण हो जाता है, इसमें कोई संदेह नहीं।
English Meaning:
The body decays due to absence of prana, no doubt about it.
सूत्रस्थानम् 1.33
Sanskrit:
यत्र प्राणो नास्ति तत्र नास्ति जीवनस्य कारणम्।
Anvaya:
यत्र (जहाँ) प्राणः (प्राण) नास्ति (नहीं है) तत्र (वहाँ) नास्ति (नहीं है) जीवनस्य (जीवन का) कारणम् (कारण)।
Specific Word Meanings:
-
यत्र – where
-
प्राणः – life force
-
नास्ति – is not
-
तत्र – there
-
जीवनस्य – of life
-
कारणम् – cause
Hindi Meaning:
जहाँ प्राण नहीं होता, वहाँ जीवन का कोई कारण नहीं होता।
English Meaning:
Where there is no prana, there is no cause of life.
सूत्रस्थानम् 1.34
Sanskrit:
प्राणो हि शरीरस्य मूलं जीवितस्याधारकम्।
Anvaya:
प्राणः (प्राण) हि (ही) शरीरस्य (शरीर का) मूलं (मूल) जीवितस्य (जीवन का) आधारकम् (आधार)।
Specific Word Meanings:
-
प्राणः – life force
-
हि – indeed
-
शरीरस्य – of body
-
मूलं – root, source
-
जीवितस्य – of life
-
आधारकम् – support, foundation
Hindi Meaning:
प्राण शरीर का मूल और जीवन का आधार है।
English Meaning:
Prana is indeed the root of the body and foundation of life.
सूत्रस्थानम् 1.35
Sanskrit:
शरीरमपि नित्यमपि प्राणाधीनं भवति।
Anvaya:
शरीरम् (शरीर) अपि (भी) नित्यम् (सदा) अपि (भी) प्राणाधीनं (प्राण के अधीन) भवति (होता है)।
Specific Word Meanings:
-
शरीरम् – body
-
अपि – also, even
-
नित्यम् – always
-
प्राणाधीनं – dependent on prana
-
भवति – becomes, is
Hindi Meaning:
शरीर भी हमेशा प्राण पर निर्भर रहता है।
English Meaning:
The body is always dependent on prana.
सूत्रस्थानम् 1.36
Sanskrit:
प्राणशक्तेः संचारेण सर्वेन्द्रियाणि गताः।
Anvaya:
प्राणशक्तेः (प्राण शक्ति के) संचारेण (गमन द्वारा) सर्वेन्द्रियाणि (सभी इन्द्रिय) गताः (गए हुए)।
Specific Word Meanings:
-
प्राणशक्तेः – of prana's power
-
संचारेण – by movement
-
सर्वेन्द्रियाणि – all senses
-
गताः – move, go
Hindi Meaning:
प्राण शक्ति के संचरण से सभी इन्द्रियाँ चलती हैं।
English Meaning:
By the movement of pranic energy, all the senses move.
सूत्रस्थानम् 1.37
Sanskrit:
प्राणस्य प्रकोपाद्भयं दुःखं च सञ्जायते।
Anvaya:
प्राणस्य (प्राण का) प्रकोपात् (उत्तेजना से) भयम् (भय) दुःखं (दुःख) च (और) सञ्जायते (उत्पन्न होता है)।
Specific Word Meanings:
-
प्राणस्य – of prana
-
प्रकोपात् – agitation, excitation
-
भयम् – fear
-
दुःखं – sorrow, pain
-
सञ्जायते – arises, is produced
Hindi Meaning:
प्राण की उत्तेजना से भय और दुःख उत्पन्न होता है।
English Meaning:
From agitation of prana, fear and sorrow arise.
सूत्रस्थानम् 1.38
Sanskrit:
प्राणशक्तौ समुपस्थितौ स्वास्थ्यं तदा भवति।
Anvaya:
प्राणशक्तौ (प्राण शक्ति में) समुपस्थितौ (संतुलित) स्वास्थ्यं (स्वास्थ्य) तदा (तब) भवति (होता है)।
Specific Word Meanings:
-
प्राणशक्तौ – in pranic energy
-
समुपस्थितौ – balanced, present in balance
-
स्वास्थ्यं – health
-
तदा – then
-
भवति – becomes, happens
Hindi Meaning:
जब प्राण शक्ति संतुलित होती है, तब स्वास्थ्य होता है।
English Meaning:
Health arises when pranic energy is balanced.
सूत्रस्थानम् 1.39
Sanskrit:
प्राणहिनः शरीरं क्षीयते विपर्यये।
Anvaya:
प्राणहिनः (प्राणरहित) शरीरं (शरीर) क्षीयते (क्षीण होता है) विपर्यये (विपरीत अवस्था में)।
Specific Word Meanings:
-
प्राणहिनः – without prana
-
शरीरं – body
-
क्षीयते – decays, diminishes
-
विपर्यये – in adverse condition
Hindi Meaning:
प्राण के बिना शरीर विपरीत अवस्था में क्षीण हो जाता है।
English Meaning:
Without prana, the body diminishes in adverse conditions.
सूत्रस्थानम् 1.40
Sanskrit:
प्राणो जीवस्य आधारः सर्वकार्येषु प्रधानः।
Anvaya:
प्राणः (प्राण) जीवस्य (जीव का) आधारः (आधार) सर्व (सभी) कार्येषु (कार्यों में) प्रधानः (मुख्य)।
Specific Word Meanings:
-
प्राणः – life force
-
जीवस्य – of living being
-
आधारः – foundation
-
सर्व – all
-
कार्येषु – in actions
-
प्रधानः – principal, chief
Hindi Meaning:
प्राण जीव का आधार है और सभी कार्यों में मुख्य है।
English Meaning:
Prana is the foundation of the living being and chief in all actions.
